4 अप्रैल 2023

मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं | markandeya krit mahamrityunjaya mantra

मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं।  markandeya krit mahamrityunjaya mantra


 श्रीगणेशाय नमः ।

ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्री मार्कण्डेय ऋषिः,

अनुष्टुप्छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः,

मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं

जपे विनोयोगः ।

ध्यानम्

चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं

मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् ।

कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं

कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥

मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं।  markandeya krit mahamrityunjaya mantra


स्तोत्रम

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 1॥


नीलकण्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 2॥


नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 3॥


वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 4॥


देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 5॥


त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 6॥

भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 7॥


अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 8॥


आनन्दं परमं नित्यं कैवल्यपददायिनम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 9॥


अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 10॥


प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 11॥


व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 12॥

गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् ।

(पाठभेदः) गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 13॥


अनाथः परमानन्तं कैवल्यपदगामिनि ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 14॥


स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 15॥


कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 16॥


शिवेशानां महादेवं वामदेवं सदाशिवम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 17॥

उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् ।

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 18॥


फलश्रुति

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।

तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥ 19॥


शतावर्त्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम् ।

शुचिर्भूत्वा पथेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ 20॥


मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।

जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ 21॥

तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड ।

इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ 23॥


नमः शिवाय साम्बाय हरये परमात्मने ।

प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ 24॥


॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं

सम्पूर्णम् ॥


2 टिप्‍पणियां:

इस लेख से सम्बंधित अपने विचार कमेंट के माध्यम से पूछ सकते हैं